Declension table of ?avighnita

Deva

NeuterSingularDualPlural
Nominativeavighnitam avighnite avighnitāni
Vocativeavighnita avighnite avighnitāni
Accusativeavighnitam avighnite avighnitāni
Instrumentalavighnitena avighnitābhyām avighnitaiḥ
Dativeavighnitāya avighnitābhyām avighnitebhyaḥ
Ablativeavighnitāt avighnitābhyām avighnitebhyaḥ
Genitiveavighnitasya avighnitayoḥ avighnitānām
Locativeavighnite avighnitayoḥ avighniteṣu

Compound avighnita -

Adverb -avighnitam -avighnitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria