Declension table of ?avidviṣ

Deva

MasculineSingularDualPlural
Nominativeavidviṭ avidviṣau avidviṣaḥ
Vocativeavidviṭ avidviṣau avidviṣaḥ
Accusativeavidviṣam avidviṣau avidviṣaḥ
Instrumentalavidviṣā avidviḍbhyām avidviḍbhiḥ
Dativeavidviṣe avidviḍbhyām avidviḍbhyaḥ
Ablativeavidviṣaḥ avidviḍbhyām avidviḍbhyaḥ
Genitiveavidviṣaḥ avidviṣoḥ avidviṣām
Locativeavidviṣi avidviṣoḥ avidviṭsu

Compound avidviṭ -

Adverb -avidviṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria