Declension table of ?avidvasā

Deva

FeminineSingularDualPlural
Nominativeavidvasā avidvase avidvasāḥ
Vocativeavidvase avidvase avidvasāḥ
Accusativeavidvasām avidvase avidvasāḥ
Instrumentalavidvasayā avidvasābhyām avidvasābhiḥ
Dativeavidvasāyai avidvasābhyām avidvasābhyaḥ
Ablativeavidvasāyāḥ avidvasābhyām avidvasābhyaḥ
Genitiveavidvasāyāḥ avidvasayoḥ avidvasānām
Locativeavidvasāyām avidvasayoḥ avidvasāsu

Adverb -avidvasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria