Declension table of ?aviduṣṭara

Deva

NeuterSingularDualPlural
Nominativeaviduṣṭaram aviduṣṭare aviduṣṭarāṇi
Vocativeaviduṣṭara aviduṣṭare aviduṣṭarāṇi
Accusativeaviduṣṭaram aviduṣṭare aviduṣṭarāṇi
Instrumentalaviduṣṭareṇa aviduṣṭarābhyām aviduṣṭaraiḥ
Dativeaviduṣṭarāya aviduṣṭarābhyām aviduṣṭarebhyaḥ
Ablativeaviduṣṭarāt aviduṣṭarābhyām aviduṣṭarebhyaḥ
Genitiveaviduṣṭarasya aviduṣṭarayoḥ aviduṣṭarāṇām
Locativeaviduṣṭare aviduṣṭarayoḥ aviduṣṭareṣu

Compound aviduṣṭara -

Adverb -aviduṣṭaram -aviduṣṭarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria