Declension table of ?avidhāna

Deva

NeuterSingularDualPlural
Nominativeavidhānam avidhāne avidhānāni
Vocativeavidhāna avidhāne avidhānāni
Accusativeavidhānam avidhāne avidhānāni
Instrumentalavidhānena avidhānābhyām avidhānaiḥ
Dativeavidhānāya avidhānābhyām avidhānebhyaḥ
Ablativeavidhānāt avidhānābhyām avidhānebhyaḥ
Genitiveavidhānasya avidhānayoḥ avidhānānām
Locativeavidhāne avidhānayoḥ avidhāneṣu

Compound avidhāna -

Adverb -avidhānam -avidhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria