Declension table of ?avicitā

Deva

FeminineSingularDualPlural
Nominativeavicitā avicite avicitāḥ
Vocativeavicite avicite avicitāḥ
Accusativeavicitām avicite avicitāḥ
Instrumentalavicitayā avicitābhyām avicitābhiḥ
Dativeavicitāyai avicitābhyām avicitābhyaḥ
Ablativeavicitāyāḥ avicitābhyām avicitābhyaḥ
Genitiveavicitāyāḥ avicitayoḥ avicitānām
Locativeavicitāyām avicitayoḥ avicitāsu

Adverb -avicitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria