Declension table of ?avicita

Deva

NeuterSingularDualPlural
Nominativeavicitam avicite avicitāni
Vocativeavicita avicite avicitāni
Accusativeavicitam avicite avicitāni
Instrumentalavicitena avicitābhyām avicitaiḥ
Dativeavicitāya avicitābhyām avicitebhyaḥ
Ablativeavicitāt avicitābhyām avicitebhyaḥ
Genitiveavicitasya avicitayoḥ avicitānām
Locativeavicite avicitayoḥ aviciteṣu

Compound avicita -

Adverb -avicitam -avicitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria