Declension table of ?avicakṣaṇā

Deva

FeminineSingularDualPlural
Nominativeavicakṣaṇā avicakṣaṇe avicakṣaṇāḥ
Vocativeavicakṣaṇe avicakṣaṇe avicakṣaṇāḥ
Accusativeavicakṣaṇām avicakṣaṇe avicakṣaṇāḥ
Instrumentalavicakṣaṇayā avicakṣaṇābhyām avicakṣaṇābhiḥ
Dativeavicakṣaṇāyai avicakṣaṇābhyām avicakṣaṇābhyaḥ
Ablativeavicakṣaṇāyāḥ avicakṣaṇābhyām avicakṣaṇābhyaḥ
Genitiveavicakṣaṇāyāḥ avicakṣaṇayoḥ avicakṣaṇānām
Locativeavicakṣaṇāyām avicakṣaṇayoḥ avicakṣaṇāsu

Adverb -avicakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria