Declension table of ?avicārajña

Deva

NeuterSingularDualPlural
Nominativeavicārajñam avicārajñe avicārajñāni
Vocativeavicārajña avicārajñe avicārajñāni
Accusativeavicārajñam avicārajñe avicārajñāni
Instrumentalavicārajñena avicārajñābhyām avicārajñaiḥ
Dativeavicārajñāya avicārajñābhyām avicārajñebhyaḥ
Ablativeavicārajñāt avicārajñābhyām avicārajñebhyaḥ
Genitiveavicārajñasya avicārajñayoḥ avicārajñānām
Locativeavicārajñe avicārajñayoḥ avicārajñeṣu

Compound avicārajña -

Adverb -avicārajñam -avicārajñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria