Declension table of ?avibruvatā

Deva

FeminineSingularDualPlural
Nominativeavibruvatā avibruvate avibruvatāḥ
Vocativeavibruvate avibruvate avibruvatāḥ
Accusativeavibruvatām avibruvate avibruvatāḥ
Instrumentalavibruvatayā avibruvatābhyām avibruvatābhiḥ
Dativeavibruvatāyai avibruvatābhyām avibruvatābhyaḥ
Ablativeavibruvatāyāḥ avibruvatābhyām avibruvatābhyaḥ
Genitiveavibruvatāyāḥ avibruvatayoḥ avibruvatānām
Locativeavibruvatāyām avibruvatayoḥ avibruvatāsu

Adverb -avibruvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria