Declension table of ?avibhraṃśā

Deva

FeminineSingularDualPlural
Nominativeavibhraṃśā avibhraṃśe avibhraṃśāḥ
Vocativeavibhraṃśe avibhraṃśe avibhraṃśāḥ
Accusativeavibhraṃśām avibhraṃśe avibhraṃśāḥ
Instrumentalavibhraṃśayā avibhraṃśābhyām avibhraṃśābhiḥ
Dativeavibhraṃśāyai avibhraṃśābhyām avibhraṃśābhyaḥ
Ablativeavibhraṃśāyāḥ avibhraṃśābhyām avibhraṃśābhyaḥ
Genitiveavibhraṃśāyāḥ avibhraṃśayoḥ avibhraṃśānām
Locativeavibhraṃśāyām avibhraṃśayoḥ avibhraṃśāsu

Adverb -avibhraṃśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria