Declension table of ?avibhāvita

Deva

MasculineSingularDualPlural
Nominativeavibhāvitaḥ avibhāvitau avibhāvitāḥ
Vocativeavibhāvita avibhāvitau avibhāvitāḥ
Accusativeavibhāvitam avibhāvitau avibhāvitān
Instrumentalavibhāvitena avibhāvitābhyām avibhāvitaiḥ avibhāvitebhiḥ
Dativeavibhāvitāya avibhāvitābhyām avibhāvitebhyaḥ
Ablativeavibhāvitāt avibhāvitābhyām avibhāvitebhyaḥ
Genitiveavibhāvitasya avibhāvitayoḥ avibhāvitānām
Locativeavibhāvite avibhāvitayoḥ avibhāviteṣu

Compound avibhāvita -

Adverb -avibhāvitam -avibhāvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria