Declension table of ?avibhāvana

Deva

NeuterSingularDualPlural
Nominativeavibhāvanam avibhāvane avibhāvanāni
Vocativeavibhāvana avibhāvane avibhāvanāni
Accusativeavibhāvanam avibhāvane avibhāvanāni
Instrumentalavibhāvanena avibhāvanābhyām avibhāvanaiḥ
Dativeavibhāvanāya avibhāvanābhyām avibhāvanebhyaḥ
Ablativeavibhāvanāt avibhāvanābhyām avibhāvanebhyaḥ
Genitiveavibhāvanasya avibhāvanayoḥ avibhāvanānām
Locativeavibhāvane avibhāvanayoḥ avibhāvaneṣu

Compound avibhāvana -

Adverb -avibhāvanam -avibhāvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria