Declension table of ?aviṣyu_ā

Deva

FeminineSingularDualPlural
Nominativeaviṣyu_ā aviṣyu_e aviṣyu_āḥ
Vocativeaviṣyu_e aviṣyu_e aviṣyu_āḥ
Accusativeaviṣyu_ām aviṣyu_e aviṣyu_āḥ
Instrumentalaviṣyu_ayā aviṣyu_ābhyām aviṣyu_ābhiḥ
Dativeaviṣyu_āyai aviṣyu_ābhyām aviṣyu_ābhyaḥ
Ablativeaviṣyu_āyāḥ aviṣyu_ābhyām aviṣyu_ābhyaḥ
Genitiveaviṣyu_āyāḥ aviṣyu_ayoḥ aviṣyu_ānām
Locativeaviṣyu_āyām aviṣyu_ayoḥ aviṣyu_āsu

Adverb -aviṣyu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria