Declension table of ?aviṣahya

Deva

MasculineSingularDualPlural
Nominativeaviṣahyaḥ aviṣahyau aviṣahyāḥ
Vocativeaviṣahya aviṣahyau aviṣahyāḥ
Accusativeaviṣahyam aviṣahyau aviṣahyān
Instrumentalaviṣahyeṇa aviṣahyābhyām aviṣahyaiḥ aviṣahyebhiḥ
Dativeaviṣahyāya aviṣahyābhyām aviṣahyebhyaḥ
Ablativeaviṣahyāt aviṣahyābhyām aviṣahyebhyaḥ
Genitiveaviṣahyasya aviṣahyayoḥ aviṣahyāṇām
Locativeaviṣahye aviṣahyayoḥ aviṣahyeṣu

Compound aviṣahya -

Adverb -aviṣahyam -aviṣahyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria