Declension table of ?aviṣāda

Deva

MasculineSingularDualPlural
Nominativeaviṣādaḥ aviṣādau aviṣādāḥ
Vocativeaviṣāda aviṣādau aviṣādāḥ
Accusativeaviṣādam aviṣādau aviṣādān
Instrumentalaviṣādena aviṣādābhyām aviṣādaiḥ aviṣādebhiḥ
Dativeaviṣādāya aviṣādābhyām aviṣādebhyaḥ
Ablativeaviṣādāt aviṣādābhyām aviṣādebhyaḥ
Genitiveaviṣādasya aviṣādayoḥ aviṣādānām
Locativeaviṣāde aviṣādayoḥ aviṣādeṣu

Compound aviṣāda -

Adverb -aviṣādam -aviṣādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria