Declension table of ?aviṣā

Deva

FeminineSingularDualPlural
Nominativeaviṣā aviṣe aviṣāḥ
Vocativeaviṣe aviṣe aviṣāḥ
Accusativeaviṣām aviṣe aviṣāḥ
Instrumentalaviṣayā aviṣābhyām aviṣābhiḥ
Dativeaviṣāyai aviṣābhyām aviṣābhyaḥ
Ablativeaviṣāyāḥ aviṣābhyām aviṣābhyaḥ
Genitiveaviṣāyāḥ aviṣayoḥ aviṣāṇām
Locativeaviṣāyām aviṣayoḥ aviṣāsu

Adverb -aviṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria