Declension table of ?avekṣaṇīyā

Deva

FeminineSingularDualPlural
Nominativeavekṣaṇīyā avekṣaṇīye avekṣaṇīyāḥ
Vocativeavekṣaṇīye avekṣaṇīye avekṣaṇīyāḥ
Accusativeavekṣaṇīyām avekṣaṇīye avekṣaṇīyāḥ
Instrumentalavekṣaṇīyayā avekṣaṇīyābhyām avekṣaṇīyābhiḥ
Dativeavekṣaṇīyāyai avekṣaṇīyābhyām avekṣaṇīyābhyaḥ
Ablativeavekṣaṇīyāyāḥ avekṣaṇīyābhyām avekṣaṇīyābhyaḥ
Genitiveavekṣaṇīyāyāḥ avekṣaṇīyayoḥ avekṣaṇīyānām
Locativeavekṣaṇīyāyām avekṣaṇīyayoḥ avekṣaṇīyāsu

Adverb -avekṣaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria