Declension table of ?avekṣaṇīya

Deva

NeuterSingularDualPlural
Nominativeavekṣaṇīyam avekṣaṇīye avekṣaṇīyāni
Vocativeavekṣaṇīya avekṣaṇīye avekṣaṇīyāni
Accusativeavekṣaṇīyam avekṣaṇīye avekṣaṇīyāni
Instrumentalavekṣaṇīyena avekṣaṇīyābhyām avekṣaṇīyaiḥ
Dativeavekṣaṇīyāya avekṣaṇīyābhyām avekṣaṇīyebhyaḥ
Ablativeavekṣaṇīyāt avekṣaṇīyābhyām avekṣaṇīyebhyaḥ
Genitiveavekṣaṇīyasya avekṣaṇīyayoḥ avekṣaṇīyānām
Locativeavekṣaṇīye avekṣaṇīyayoḥ avekṣaṇīyeṣu

Compound avekṣaṇīya -

Adverb -avekṣaṇīyam -avekṣaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria