Declension table of ?avedya

Deva

NeuterSingularDualPlural
Nominativeavedyam avedye avedyāni
Vocativeavedya avedye avedyāni
Accusativeavedyam avedye avedyāni
Instrumentalavedyena avedyābhyām avedyaiḥ
Dativeavedyāya avedyābhyām avedyebhyaḥ
Ablativeavedyāt avedyābhyām avedyebhyaḥ
Genitiveavedyasya avedyayoḥ avedyānām
Locativeavedye avedyayoḥ avedyeṣu

Compound avedya -

Adverb -avedyam -avedyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria