Declension table of ?avedhya

Deva

MasculineSingularDualPlural
Nominativeavedhyaḥ avedhyau avedhyāḥ
Vocativeavedhya avedhyau avedhyāḥ
Accusativeavedhyam avedhyau avedhyān
Instrumentalavedhyena avedhyābhyām avedhyaiḥ avedhyebhiḥ
Dativeavedhyāya avedhyābhyām avedhyebhyaḥ
Ablativeavedhyāt avedhyābhyām avedhyebhyaḥ
Genitiveavedhyasya avedhyayoḥ avedhyānām
Locativeavedhye avedhyayoḥ avedhyeṣu

Compound avedhya -

Adverb -avedhyam -avedhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria