Declension table of ?avedavidvas

Deva

FeminineSingularDualPlural
Nominativeavedavidvāḥ avedavidvasau avedavidvasaḥ
Vocativeavedavidvaḥ avedavidvasau avedavidvasaḥ
Accusativeavedavidvasam avedavidvasau avedavidvasaḥ
Instrumentalavedavidvasā avedavidvobhyām avedavidvobhiḥ
Dativeavedavidvase avedavidvobhyām avedavidvobhyaḥ
Ablativeavedavidvasaḥ avedavidvobhyām avedavidvobhyaḥ
Genitiveavedavidvasaḥ avedavidvasoḥ avedavidvasām
Locativeavedavidvasi avedavidvasoḥ avedavidvaḥsu

Compound avedavidvas -

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria