Declension table of ?avañcanatā

Deva

FeminineSingularDualPlural
Nominativeavañcanatā avañcanate avañcanatāḥ
Vocativeavañcanate avañcanate avañcanatāḥ
Accusativeavañcanatām avañcanate avañcanatāḥ
Instrumentalavañcanatayā avañcanatābhyām avañcanatābhiḥ
Dativeavañcanatāyai avañcanatābhyām avañcanatābhyaḥ
Ablativeavañcanatāyāḥ avañcanatābhyām avañcanatābhyaḥ
Genitiveavañcanatāyāḥ avañcanatayoḥ avañcanatānām
Locativeavañcanatāyām avañcanatayoḥ avañcanatāsu

Adverb -avañcanatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria