Declension table of ?avaśyapācya

Deva

NeuterSingularDualPlural
Nominativeavaśyapācyam avaśyapācye avaśyapācyāni
Vocativeavaśyapācya avaśyapācye avaśyapācyāni
Accusativeavaśyapācyam avaśyapācye avaśyapācyāni
Instrumentalavaśyapācyena avaśyapācyābhyām avaśyapācyaiḥ
Dativeavaśyapācyāya avaśyapācyābhyām avaśyapācyebhyaḥ
Ablativeavaśyapācyāt avaśyapācyābhyām avaśyapācyebhyaḥ
Genitiveavaśyapācyasya avaśyapācyayoḥ avaśyapācyānām
Locativeavaśyapācye avaśyapācyayoḥ avaśyapācyeṣu

Compound avaśyapācya -

Adverb -avaśyapācyam -avaśyapācyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria