Declension table of ?avaśyāyakiraṇa

Deva

MasculineSingularDualPlural
Nominativeavaśyāyakiraṇaḥ avaśyāyakiraṇau avaśyāyakiraṇāḥ
Vocativeavaśyāyakiraṇa avaśyāyakiraṇau avaśyāyakiraṇāḥ
Accusativeavaśyāyakiraṇam avaśyāyakiraṇau avaśyāyakiraṇān
Instrumentalavaśyāyakiraṇena avaśyāyakiraṇābhyām avaśyāyakiraṇaiḥ avaśyāyakiraṇebhiḥ
Dativeavaśyāyakiraṇāya avaśyāyakiraṇābhyām avaśyāyakiraṇebhyaḥ
Ablativeavaśyāyakiraṇāt avaśyāyakiraṇābhyām avaśyāyakiraṇebhyaḥ
Genitiveavaśyāyakiraṇasya avaśyāyakiraṇayoḥ avaśyāyakiraṇānām
Locativeavaśyāyakiraṇe avaśyāyakiraṇayoḥ avaśyāyakiraṇeṣu

Compound avaśyāyakiraṇa -

Adverb -avaśyāyakiraṇam -avaśyāyakiraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria