Declension table of ?avaśīrṣaka

Deva

NeuterSingularDualPlural
Nominativeavaśīrṣakam avaśīrṣake avaśīrṣakāṇi
Vocativeavaśīrṣaka avaśīrṣake avaśīrṣakāṇi
Accusativeavaśīrṣakam avaśīrṣake avaśīrṣakāṇi
Instrumentalavaśīrṣakeṇa avaśīrṣakābhyām avaśīrṣakaiḥ
Dativeavaśīrṣakāya avaśīrṣakābhyām avaśīrṣakebhyaḥ
Ablativeavaśīrṣakāt avaśīrṣakābhyām avaśīrṣakebhyaḥ
Genitiveavaśīrṣakasya avaśīrṣakayoḥ avaśīrṣakāṇām
Locativeavaśīrṣake avaśīrṣakayoḥ avaśīrṣakeṣu

Compound avaśīrṣaka -

Adverb -avaśīrṣakam -avaśīrṣakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria