Declension table of ?avaśendriyacitta

Deva

MasculineSingularDualPlural
Nominativeavaśendriyacittaḥ avaśendriyacittau avaśendriyacittāḥ
Vocativeavaśendriyacitta avaśendriyacittau avaśendriyacittāḥ
Accusativeavaśendriyacittam avaśendriyacittau avaśendriyacittān
Instrumentalavaśendriyacittena avaśendriyacittābhyām avaśendriyacittaiḥ avaśendriyacittebhiḥ
Dativeavaśendriyacittāya avaśendriyacittābhyām avaśendriyacittebhyaḥ
Ablativeavaśendriyacittāt avaśendriyacittābhyām avaśendriyacittebhyaḥ
Genitiveavaśendriyacittasya avaśendriyacittayoḥ avaśendriyacittānām
Locativeavaśendriyacitte avaśendriyacittayoḥ avaśendriyacitteṣu

Compound avaśendriyacitta -

Adverb -avaśendriyacittam -avaśendriyacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria