Declension table of ?avaśeṣitā

Deva

FeminineSingularDualPlural
Nominativeavaśeṣitā avaśeṣite avaśeṣitāḥ
Vocativeavaśeṣite avaśeṣite avaśeṣitāḥ
Accusativeavaśeṣitām avaśeṣite avaśeṣitāḥ
Instrumentalavaśeṣitayā avaśeṣitābhyām avaśeṣitābhiḥ
Dativeavaśeṣitāyai avaśeṣitābhyām avaśeṣitābhyaḥ
Ablativeavaśeṣitāyāḥ avaśeṣitābhyām avaśeṣitābhyaḥ
Genitiveavaśeṣitāyāḥ avaśeṣitayoḥ avaśeṣitānām
Locativeavaśeṣitāyām avaśeṣitayoḥ avaśeṣitāsu

Adverb -avaśeṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria