Declension table of ?avaśātana

Deva

NeuterSingularDualPlural
Nominativeavaśātanam avaśātane avaśātanāni
Vocativeavaśātana avaśātane avaśātanāni
Accusativeavaśātanam avaśātane avaśātanāni
Instrumentalavaśātanena avaśātanābhyām avaśātanaiḥ
Dativeavaśātanāya avaśātanābhyām avaśātanebhyaḥ
Ablativeavaśātanāt avaśātanābhyām avaśātanebhyaḥ
Genitiveavaśātanasya avaśātanayoḥ avaśātanānām
Locativeavaśātane avaśātanayoḥ avaśātaneṣu

Compound avaśātana -

Adverb -avaśātanam -avaśātanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria