Declension table of ?avavraśca

Deva

MasculineSingularDualPlural
Nominativeavavraścaḥ avavraścau avavraścāḥ
Vocativeavavraśca avavraścau avavraścāḥ
Accusativeavavraścam avavraścau avavraścān
Instrumentalavavraścena avavraścābhyām avavraścaiḥ avavraścebhiḥ
Dativeavavraścāya avavraścābhyām avavraścebhyaḥ
Ablativeavavraścāt avavraścābhyām avavraścebhyaḥ
Genitiveavavraścasya avavraścayoḥ avavraścānām
Locativeavavraśce avavraścayoḥ avavraśceṣu

Compound avavraśca -

Adverb -avavraścam -avavraścāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria