Declension table of ?avavisraṃsitā

Deva

FeminineSingularDualPlural
Nominativeavavisraṃsitā avavisraṃsite avavisraṃsitāḥ
Vocativeavavisraṃsite avavisraṃsite avavisraṃsitāḥ
Accusativeavavisraṃsitām avavisraṃsite avavisraṃsitāḥ
Instrumentalavavisraṃsitayā avavisraṃsitābhyām avavisraṃsitābhiḥ
Dativeavavisraṃsitāyai avavisraṃsitābhyām avavisraṃsitābhyaḥ
Ablativeavavisraṃsitāyāḥ avavisraṃsitābhyām avavisraṃsitābhyaḥ
Genitiveavavisraṃsitāyāḥ avavisraṃsitayoḥ avavisraṃsitānām
Locativeavavisraṃsitāyām avavisraṃsitayoḥ avavisraṃsitāsu

Adverb -avavisraṃsitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria