Declension table of ?avavaditā

Deva

FeminineSingularDualPlural
Nominativeavavaditā avavadite avavaditāḥ
Vocativeavavadite avavadite avavaditāḥ
Accusativeavavaditām avavadite avavaditāḥ
Instrumentalavavaditayā avavaditābhyām avavaditābhiḥ
Dativeavavaditāyai avavaditābhyām avavaditābhyaḥ
Ablativeavavaditāyāḥ avavaditābhyām avavaditābhyaḥ
Genitiveavavaditāyāḥ avavaditayoḥ avavaditānām
Locativeavavaditāyām avavaditayoḥ avavaditāsu

Adverb -avavaditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria