Declension table of ?avavṛṣṭa

Deva

MasculineSingularDualPlural
Nominativeavavṛṣṭaḥ avavṛṣṭau avavṛṣṭāḥ
Vocativeavavṛṣṭa avavṛṣṭau avavṛṣṭāḥ
Accusativeavavṛṣṭam avavṛṣṭau avavṛṣṭān
Instrumentalavavṛṣṭena avavṛṣṭābhyām avavṛṣṭaiḥ avavṛṣṭebhiḥ
Dativeavavṛṣṭāya avavṛṣṭābhyām avavṛṣṭebhyaḥ
Ablativeavavṛṣṭāt avavṛṣṭābhyām avavṛṣṭebhyaḥ
Genitiveavavṛṣṭasya avavṛṣṭayoḥ avavṛṣṭānām
Locativeavavṛṣṭe avavṛṣṭayoḥ avavṛṣṭeṣu

Compound avavṛṣṭa -

Adverb -avavṛṣṭam -avavṛṣṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria