Declension table of ?avatsīya

Deva

NeuterSingularDualPlural
Nominativeavatsīyam avatsīye avatsīyāni
Vocativeavatsīya avatsīye avatsīyāni
Accusativeavatsīyam avatsīye avatsīyāni
Instrumentalavatsīyena avatsīyābhyām avatsīyaiḥ
Dativeavatsīyāya avatsīyābhyām avatsīyebhyaḥ
Ablativeavatsīyāt avatsīyābhyām avatsīyebhyaḥ
Genitiveavatsīyasya avatsīyayoḥ avatsīyānām
Locativeavatsīye avatsīyayoḥ avatsīyeṣu

Compound avatsīya -

Adverb -avatsīyam -avatsīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria