Declension table of ?avatsīya

Deva

MasculineSingularDualPlural
Nominativeavatsīyaḥ avatsīyau avatsīyāḥ
Vocativeavatsīya avatsīyau avatsīyāḥ
Accusativeavatsīyam avatsīyau avatsīyān
Instrumentalavatsīyena avatsīyābhyām avatsīyaiḥ avatsīyebhiḥ
Dativeavatsīyāya avatsīyābhyām avatsīyebhyaḥ
Ablativeavatsīyāt avatsīyābhyām avatsīyebhyaḥ
Genitiveavatsīyasya avatsīyayoḥ avatsīyānām
Locativeavatsīye avatsīyayoḥ avatsīyeṣu

Compound avatsīya -

Adverb -avatsīyam -avatsīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria