Declension table of ?avatitīrṣu

Deva

NeuterSingularDualPlural
Nominativeavatitīrṣu avatitīrṣuṇī avatitīrṣūṇi
Vocativeavatitīrṣu avatitīrṣuṇī avatitīrṣūṇi
Accusativeavatitīrṣu avatitīrṣuṇī avatitīrṣūṇi
Instrumentalavatitīrṣuṇā avatitīrṣubhyām avatitīrṣubhiḥ
Dativeavatitīrṣuṇe avatitīrṣubhyām avatitīrṣubhyaḥ
Ablativeavatitīrṣuṇaḥ avatitīrṣubhyām avatitīrṣubhyaḥ
Genitiveavatitīrṣuṇaḥ avatitīrṣuṇoḥ avatitīrṣūṇām
Locativeavatitīrṣuṇi avatitīrṣuṇoḥ avatitīrṣuṣu

Compound avatitīrṣu -

Adverb -avatitīrṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria