Declension table of ?avatāntā

Deva

FeminineSingularDualPlural
Nominativeavatāntā avatānte avatāntāḥ
Vocativeavatānte avatānte avatāntāḥ
Accusativeavatāntām avatānte avatāntāḥ
Instrumentalavatāntayā avatāntābhyām avatāntābhiḥ
Dativeavatāntāyai avatāntābhyām avatāntābhyaḥ
Ablativeavatāntāyāḥ avatāntābhyām avatāntābhyaḥ
Genitiveavatāntāyāḥ avatāntayoḥ avatāntānām
Locativeavatāntāyām avatāntayoḥ avatāntāsu

Adverb -avatāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria