Declension table of ?avatānta

Deva

NeuterSingularDualPlural
Nominativeavatāntam avatānte avatāntāni
Vocativeavatānta avatānte avatāntāni
Accusativeavatāntam avatānte avatāntāni
Instrumentalavatāntena avatāntābhyām avatāntaiḥ
Dativeavatāntāya avatāntābhyām avatāntebhyaḥ
Ablativeavatāntāt avatāntābhyām avatāntebhyaḥ
Genitiveavatāntasya avatāntayoḥ avatāntānām
Locativeavatānte avatāntayoḥ avatānteṣu

Compound avatānta -

Adverb -avatāntam -avatāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria