Declension table of ?avataṃsita

Deva

NeuterSingularDualPlural
Nominativeavataṃsitam avataṃsite avataṃsitāni
Vocativeavataṃsita avataṃsite avataṃsitāni
Accusativeavataṃsitam avataṃsite avataṃsitāni
Instrumentalavataṃsitena avataṃsitābhyām avataṃsitaiḥ
Dativeavataṃsitāya avataṃsitābhyām avataṃsitebhyaḥ
Ablativeavataṃsitāt avataṃsitābhyām avataṃsitebhyaḥ
Genitiveavataṃsitasya avataṃsitayoḥ avataṃsitānām
Locativeavataṃsite avataṃsitayoḥ avataṃsiteṣu

Compound avataṃsita -

Adverb -avataṃsitam -avataṃsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria