Declension table of ?avasvadvatā

Deva

FeminineSingularDualPlural
Nominativeavasvadvatā avasvadvate avasvadvatāḥ
Vocativeavasvadvate avasvadvate avasvadvatāḥ
Accusativeavasvadvatām avasvadvate avasvadvatāḥ
Instrumentalavasvadvatayā avasvadvatābhyām avasvadvatābhiḥ
Dativeavasvadvatāyai avasvadvatābhyām avasvadvatābhyaḥ
Ablativeavasvadvatāyāḥ avasvadvatābhyām avasvadvatābhyaḥ
Genitiveavasvadvatāyāḥ avasvadvatayoḥ avasvadvatānām
Locativeavasvadvatāyām avasvadvatayoḥ avasvadvatāsu

Adverb -avasvadvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria