Declension table of ?avastutva

Deva

NeuterSingularDualPlural
Nominativeavastutvam avastutve avastutvāni
Vocativeavastutva avastutve avastutvāni
Accusativeavastutvam avastutve avastutvāni
Instrumentalavastutvena avastutvābhyām avastutvaiḥ
Dativeavastutvāya avastutvābhyām avastutvebhyaḥ
Ablativeavastutvāt avastutvābhyām avastutvebhyaḥ
Genitiveavastutvasya avastutvayoḥ avastutvānām
Locativeavastutve avastutvayoḥ avastutveṣu

Compound avastutva -

Adverb -avastutvam -avastutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria