Declension table of ?avasthāvan

Deva

NeuterSingularDualPlural
Nominativeavasthāva avasthāvnī avasthāvanī avasthāvāni
Vocativeavasthāvan avasthāva avasthāvnī avasthāvanī avasthāvāni
Accusativeavasthāva avasthāvnī avasthāvanī avasthāvāni
Instrumentalavasthāvnā avasthāvabhyām avasthāvabhiḥ
Dativeavasthāvne avasthāvabhyām avasthāvabhyaḥ
Ablativeavasthāvnaḥ avasthāvabhyām avasthāvabhyaḥ
Genitiveavasthāvnaḥ avasthāvnoḥ avasthāvnām
Locativeavasthāvni avasthāvani avasthāvnoḥ avasthāvasu

Compound avasthāva -

Adverb -avasthāva -avasthāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria