Declension table of ?avasthāvan

Deva

MasculineSingularDualPlural
Nominativeavasthāvā avasthāvānau avasthāvānaḥ
Vocativeavasthāvan avasthāvānau avasthāvānaḥ
Accusativeavasthāvānam avasthāvānau avasthāvnaḥ
Instrumentalavasthāvnā avasthāvabhyām avasthāvabhiḥ
Dativeavasthāvne avasthāvabhyām avasthāvabhyaḥ
Ablativeavasthāvnaḥ avasthāvabhyām avasthāvabhyaḥ
Genitiveavasthāvnaḥ avasthāvnoḥ avasthāvnām
Locativeavasthāvni avasthāvani avasthāvnoḥ avasthāvasu

Compound avasthāva -

Adverb -avasthāvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria