Declension table of ?avasthādvaya

Deva

NeuterSingularDualPlural
Nominativeavasthādvayam avasthādvaye avasthādvayāni
Vocativeavasthādvaya avasthādvaye avasthādvayāni
Accusativeavasthādvayam avasthādvaye avasthādvayāni
Instrumentalavasthādvayena avasthādvayābhyām avasthādvayaiḥ
Dativeavasthādvayāya avasthādvayābhyām avasthādvayebhyaḥ
Ablativeavasthādvayāt avasthādvayābhyām avasthādvayebhyaḥ
Genitiveavasthādvayasya avasthādvayayoḥ avasthādvayānām
Locativeavasthādvaye avasthādvayayoḥ avasthādvayeṣu

Compound avasthādvaya -

Adverb -avasthādvayam -avasthādvayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria