Declension table of ?avasthācatuṣṭaya

Deva

NeuterSingularDualPlural
Nominativeavasthācatuṣṭayam avasthācatuṣṭaye avasthācatuṣṭayāni
Vocativeavasthācatuṣṭaya avasthācatuṣṭaye avasthācatuṣṭayāni
Accusativeavasthācatuṣṭayam avasthācatuṣṭaye avasthācatuṣṭayāni
Instrumentalavasthācatuṣṭayena avasthācatuṣṭayābhyām avasthācatuṣṭayaiḥ
Dativeavasthācatuṣṭayāya avasthācatuṣṭayābhyām avasthācatuṣṭayebhyaḥ
Ablativeavasthācatuṣṭayāt avasthācatuṣṭayābhyām avasthācatuṣṭayebhyaḥ
Genitiveavasthācatuṣṭayasya avasthācatuṣṭayayoḥ avasthācatuṣṭayānām
Locativeavasthācatuṣṭaye avasthācatuṣṭayayoḥ avasthācatuṣṭayeṣu

Compound avasthācatuṣṭaya -

Adverb -avasthācatuṣṭayam -avasthācatuṣṭayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria