Declension table of ?avasiñcita

Deva

NeuterSingularDualPlural
Nominativeavasiñcitam avasiñcite avasiñcitāni
Vocativeavasiñcita avasiñcite avasiñcitāni
Accusativeavasiñcitam avasiñcite avasiñcitāni
Instrumentalavasiñcitena avasiñcitābhyām avasiñcitaiḥ
Dativeavasiñcitāya avasiñcitābhyām avasiñcitebhyaḥ
Ablativeavasiñcitāt avasiñcitābhyām avasiñcitebhyaḥ
Genitiveavasiñcitasya avasiñcitayoḥ avasiñcitānām
Locativeavasiñcite avasiñcitayoḥ avasiñciteṣu

Compound avasiñcita -

Adverb -avasiñcitam -avasiñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria