Declension table of ?avasiñcita

Deva

MasculineSingularDualPlural
Nominativeavasiñcitaḥ avasiñcitau avasiñcitāḥ
Vocativeavasiñcita avasiñcitau avasiñcitāḥ
Accusativeavasiñcitam avasiñcitau avasiñcitān
Instrumentalavasiñcitena avasiñcitābhyām avasiñcitaiḥ avasiñcitebhiḥ
Dativeavasiñcitāya avasiñcitābhyām avasiñcitebhyaḥ
Ablativeavasiñcitāt avasiñcitābhyām avasiñcitebhyaḥ
Genitiveavasiñcitasya avasiñcitayoḥ avasiñcitānām
Locativeavasiñcite avasiñcitayoḥ avasiñciteṣu

Compound avasiñcita -

Adverb -avasiñcitam -avasiñcitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria