Declension table of ?avasitamaṇḍana

Deva

MasculineSingularDualPlural
Nominativeavasitamaṇḍanaḥ avasitamaṇḍanau avasitamaṇḍanāḥ
Vocativeavasitamaṇḍana avasitamaṇḍanau avasitamaṇḍanāḥ
Accusativeavasitamaṇḍanam avasitamaṇḍanau avasitamaṇḍanān
Instrumentalavasitamaṇḍanena avasitamaṇḍanābhyām avasitamaṇḍanaiḥ avasitamaṇḍanebhiḥ
Dativeavasitamaṇḍanāya avasitamaṇḍanābhyām avasitamaṇḍanebhyaḥ
Ablativeavasitamaṇḍanāt avasitamaṇḍanābhyām avasitamaṇḍanebhyaḥ
Genitiveavasitamaṇḍanasya avasitamaṇḍanayoḥ avasitamaṇḍanānām
Locativeavasitamaṇḍane avasitamaṇḍanayoḥ avasitamaṇḍaneṣu

Compound avasitamaṇḍana -

Adverb -avasitamaṇḍanam -avasitamaṇḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria