Declension table of ?avasitakārya

Deva

NeuterSingularDualPlural
Nominativeavasitakāryam avasitakārye avasitakāryāṇi
Vocativeavasitakārya avasitakārye avasitakāryāṇi
Accusativeavasitakāryam avasitakārye avasitakāryāṇi
Instrumentalavasitakāryeṇa avasitakāryābhyām avasitakāryaiḥ
Dativeavasitakāryāya avasitakāryābhyām avasitakāryebhyaḥ
Ablativeavasitakāryāt avasitakāryābhyām avasitakāryebhyaḥ
Genitiveavasitakāryasya avasitakāryayoḥ avasitakāryāṇām
Locativeavasitakārye avasitakāryayoḥ avasitakāryeṣu

Compound avasitakārya -

Adverb -avasitakāryam -avasitakāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria