Declension table of ?avasecitā

Deva

FeminineSingularDualPlural
Nominativeavasecitā avasecite avasecitāḥ
Vocativeavasecite avasecite avasecitāḥ
Accusativeavasecitām avasecite avasecitāḥ
Instrumentalavasecitayā avasecitābhyām avasecitābhiḥ
Dativeavasecitāyai avasecitābhyām avasecitābhyaḥ
Ablativeavasecitāyāḥ avasecitābhyām avasecitābhyaḥ
Genitiveavasecitāyāḥ avasecitayoḥ avasecitānām
Locativeavasecitāyām avasecitayoḥ avasecitāsu

Adverb -avasecitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria